Declension table of ?akṣobha

Deva

MasculineSingularDualPlural
Nominativeakṣobhaḥ akṣobhau akṣobhāḥ
Vocativeakṣobha akṣobhau akṣobhāḥ
Accusativeakṣobham akṣobhau akṣobhān
Instrumentalakṣobheṇa akṣobhābhyām akṣobhaiḥ akṣobhebhiḥ
Dativeakṣobhāya akṣobhābhyām akṣobhebhyaḥ
Ablativeakṣobhāt akṣobhābhyām akṣobhebhyaḥ
Genitiveakṣobhasya akṣobhayoḥ akṣobhāṇām
Locativeakṣobhe akṣobhayoḥ akṣobheṣu

Compound akṣobha -

Adverb -akṣobham -akṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria