Declension table of ?akṣoṭa

Deva

MasculineSingularDualPlural
Nominativeakṣoṭaḥ akṣoṭau akṣoṭāḥ
Vocativeakṣoṭa akṣoṭau akṣoṭāḥ
Accusativeakṣoṭam akṣoṭau akṣoṭān
Instrumentalakṣoṭena akṣoṭābhyām akṣoṭaiḥ akṣoṭebhiḥ
Dativeakṣoṭāya akṣoṭābhyām akṣoṭebhyaḥ
Ablativeakṣoṭāt akṣoṭābhyām akṣoṭebhyaḥ
Genitiveakṣoṭasya akṣoṭayoḥ akṣoṭānām
Locativeakṣoṭe akṣoṭayoḥ akṣoṭeṣu

Compound akṣoṭa -

Adverb -akṣoṭam -akṣoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria