Declension table of ?akṣoḍaka

Deva

MasculineSingularDualPlural
Nominativeakṣoḍakaḥ akṣoḍakau akṣoḍakāḥ
Vocativeakṣoḍaka akṣoḍakau akṣoḍakāḥ
Accusativeakṣoḍakam akṣoḍakau akṣoḍakān
Instrumentalakṣoḍakena akṣoḍakābhyām akṣoḍakaiḥ akṣoḍakebhiḥ
Dativeakṣoḍakāya akṣoḍakābhyām akṣoḍakebhyaḥ
Ablativeakṣoḍakāt akṣoḍakābhyām akṣoḍakebhyaḥ
Genitiveakṣoḍakasya akṣoḍakayoḥ akṣoḍakānām
Locativeakṣoḍake akṣoḍakayoḥ akṣoḍakeṣu

Compound akṣoḍaka -

Adverb -akṣoḍakam -akṣoḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria