Declension table of ?akṣiyat

Deva

MasculineSingularDualPlural
Nominativeakṣiyan akṣiyantau akṣiyantaḥ
Vocativeakṣiyan akṣiyantau akṣiyantaḥ
Accusativeakṣiyantam akṣiyantau akṣiyataḥ
Instrumentalakṣiyatā akṣiyadbhyām akṣiyadbhiḥ
Dativeakṣiyate akṣiyadbhyām akṣiyadbhyaḥ
Ablativeakṣiyataḥ akṣiyadbhyām akṣiyadbhyaḥ
Genitiveakṣiyataḥ akṣiyatoḥ akṣiyatām
Locativeakṣiyati akṣiyatoḥ akṣiyatsu

Compound akṣiyat -

Adverb -akṣiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria