Declension table of ?akṣitāvasu

Deva

MasculineSingularDualPlural
Nominativeakṣitāvasuḥ akṣitāvasū akṣitāvasavaḥ
Vocativeakṣitāvaso akṣitāvasū akṣitāvasavaḥ
Accusativeakṣitāvasum akṣitāvasū akṣitāvasūn
Instrumentalakṣitāvasunā akṣitāvasubhyām akṣitāvasubhiḥ
Dativeakṣitāvasave akṣitāvasubhyām akṣitāvasubhyaḥ
Ablativeakṣitāvasoḥ akṣitāvasubhyām akṣitāvasubhyaḥ
Genitiveakṣitāvasoḥ akṣitāvasvoḥ akṣitāvasūnām
Locativeakṣitāvasau akṣitāvasvoḥ akṣitāvasuṣu

Compound akṣitāvasu -

Adverb -akṣitāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria