Declension table of ?akṣisantarjana

Deva

NeuterSingularDualPlural
Nominativeakṣisantarjanam akṣisantarjane akṣisantarjanāni
Vocativeakṣisantarjana akṣisantarjane akṣisantarjanāni
Accusativeakṣisantarjanam akṣisantarjane akṣisantarjanāni
Instrumentalakṣisantarjanena akṣisantarjanābhyām akṣisantarjanaiḥ
Dativeakṣisantarjanāya akṣisantarjanābhyām akṣisantarjanebhyaḥ
Ablativeakṣisantarjanāt akṣisantarjanābhyām akṣisantarjanebhyaḥ
Genitiveakṣisantarjanasya akṣisantarjanayoḥ akṣisantarjanānām
Locativeakṣisantarjane akṣisantarjanayoḥ akṣisantarjaneṣu

Compound akṣisantarjana -

Adverb -akṣisantarjanam -akṣisantarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria