Declension table of akṣisaṃskāra

Deva

MasculineSingularDualPlural
Nominativeakṣisaṃskāraḥ akṣisaṃskārau akṣisaṃskārāḥ
Vocativeakṣisaṃskāra akṣisaṃskārau akṣisaṃskārāḥ
Accusativeakṣisaṃskāram akṣisaṃskārau akṣisaṃskārān
Instrumentalakṣisaṃskāreṇa akṣisaṃskārābhyām akṣisaṃskāraiḥ
Dativeakṣisaṃskārāya akṣisaṃskārābhyām akṣisaṃskārebhyaḥ
Ablativeakṣisaṃskārāt akṣisaṃskārābhyām akṣisaṃskārebhyaḥ
Genitiveakṣisaṃskārasya akṣisaṃskārayoḥ akṣisaṃskārāṇām
Locativeakṣisaṃskāre akṣisaṃskārayoḥ akṣisaṃskāreṣu

Compound akṣisaṃskāra -

Adverb -akṣisaṃskāram -akṣisaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria