Declension table of akṣipāka

Deva

MasculineSingularDualPlural
Nominativeakṣipākaḥ akṣipākau akṣipākāḥ
Vocativeakṣipāka akṣipākau akṣipākāḥ
Accusativeakṣipākam akṣipākau akṣipākān
Instrumentalakṣipākeṇa akṣipākābhyām akṣipākaiḥ
Dativeakṣipākāya akṣipākābhyām akṣipākebhyaḥ
Ablativeakṣipākāt akṣipākābhyām akṣipākebhyaḥ
Genitiveakṣipākasya akṣipākayoḥ akṣipākāṇām
Locativeakṣipāke akṣipākayoḥ akṣipākeṣu

Compound akṣipāka -

Adverb -akṣipākam -akṣipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria