Declension table of ?akṣipaṭala

Deva

NeuterSingularDualPlural
Nominativeakṣipaṭalam akṣipaṭale akṣipaṭalāni
Vocativeakṣipaṭala akṣipaṭale akṣipaṭalāni
Accusativeakṣipaṭalam akṣipaṭale akṣipaṭalāni
Instrumentalakṣipaṭalena akṣipaṭalābhyām akṣipaṭalaiḥ
Dativeakṣipaṭalāya akṣipaṭalābhyām akṣipaṭalebhyaḥ
Ablativeakṣipaṭalāt akṣipaṭalābhyām akṣipaṭalebhyaḥ
Genitiveakṣipaṭalasya akṣipaṭalayoḥ akṣipaṭalānām
Locativeakṣipaṭale akṣipaṭalayoḥ akṣipaṭaleṣu

Compound akṣipaṭala -

Adverb -akṣipaṭalam -akṣipaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria