Declension table of ?akṣinimeṣa

Deva

MasculineSingularDualPlural
Nominativeakṣinimeṣaḥ akṣinimeṣau akṣinimeṣāḥ
Vocativeakṣinimeṣa akṣinimeṣau akṣinimeṣāḥ
Accusativeakṣinimeṣam akṣinimeṣau akṣinimeṣān
Instrumentalakṣinimeṣeṇa akṣinimeṣābhyām akṣinimeṣaiḥ akṣinimeṣebhiḥ
Dativeakṣinimeṣāya akṣinimeṣābhyām akṣinimeṣebhyaḥ
Ablativeakṣinimeṣāt akṣinimeṣābhyām akṣinimeṣebhyaḥ
Genitiveakṣinimeṣasya akṣinimeṣayoḥ akṣinimeṣāṇām
Locativeakṣinimeṣe akṣinimeṣayoḥ akṣinimeṣeṣu

Compound akṣinimeṣa -

Adverb -akṣinimeṣam -akṣinimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria