Declension table of ?akṣimatā

Deva

FeminineSingularDualPlural
Nominativeakṣimatā akṣimate akṣimatāḥ
Vocativeakṣimate akṣimate akṣimatāḥ
Accusativeakṣimatām akṣimate akṣimatāḥ
Instrumentalakṣimatayā akṣimatābhyām akṣimatābhiḥ
Dativeakṣimatāyai akṣimatābhyām akṣimatābhyaḥ
Ablativeakṣimatāyāḥ akṣimatābhyām akṣimatābhyaḥ
Genitiveakṣimatāyāḥ akṣimatayoḥ akṣimatānām
Locativeakṣimatāyām akṣimatayoḥ akṣimatāsu

Adverb -akṣimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria