Declension table of ?akṣika

Deva

MasculineSingularDualPlural
Nominativeakṣikaḥ akṣikau akṣikāḥ
Vocativeakṣika akṣikau akṣikāḥ
Accusativeakṣikam akṣikau akṣikān
Instrumentalakṣikeṇa akṣikābhyām akṣikaiḥ akṣikebhiḥ
Dativeakṣikāya akṣikābhyām akṣikebhyaḥ
Ablativeakṣikāt akṣikābhyām akṣikebhyaḥ
Genitiveakṣikasya akṣikayoḥ akṣikāṇām
Locativeakṣike akṣikayoḥ akṣikeṣu

Compound akṣika -

Adverb -akṣikam -akṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria