Declension table of ?akṣijāha

Deva

NeuterSingularDualPlural
Nominativeakṣijāham akṣijāhe akṣijāhāni
Vocativeakṣijāha akṣijāhe akṣijāhāni
Accusativeakṣijāham akṣijāhe akṣijāhāni
Instrumentalakṣijāhena akṣijāhābhyām akṣijāhaiḥ
Dativeakṣijāhāya akṣijāhābhyām akṣijāhebhyaḥ
Ablativeakṣijāhāt akṣijāhābhyām akṣijāhebhyaḥ
Genitiveakṣijāhasya akṣijāhayoḥ akṣijāhānām
Locativeakṣijāhe akṣijāhayoḥ akṣijāheṣu

Compound akṣijāha -

Adverb -akṣijāham -akṣijāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria