Declension table of akṣīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeakṣīyamāṇaḥ akṣīyamāṇau akṣīyamāṇāḥ
Vocativeakṣīyamāṇa akṣīyamāṇau akṣīyamāṇāḥ
Accusativeakṣīyamāṇam akṣīyamāṇau akṣīyamāṇān
Instrumentalakṣīyamāṇena akṣīyamāṇābhyām akṣīyamāṇaiḥ akṣīyamāṇebhiḥ
Dativeakṣīyamāṇāya akṣīyamāṇābhyām akṣīyamāṇebhyaḥ
Ablativeakṣīyamāṇāt akṣīyamāṇābhyām akṣīyamāṇebhyaḥ
Genitiveakṣīyamāṇasya akṣīyamāṇayoḥ akṣīyamāṇānām
Locativeakṣīyamāṇe akṣīyamāṇayoḥ akṣīyamāṇeṣu

Compound akṣīyamāṇa -

Adverb -akṣīyamāṇam -akṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria