Declension table of akṣīka

Deva

MasculineSingularDualPlural
Nominativeakṣīkaḥ akṣīkau akṣīkāḥ
Vocativeakṣīka akṣīkau akṣīkāḥ
Accusativeakṣīkam akṣīkau akṣīkān
Instrumentalakṣīkeṇa akṣīkābhyām akṣīkaiḥ
Dativeakṣīkāya akṣīkābhyām akṣīkebhyaḥ
Ablativeakṣīkāt akṣīkābhyām akṣīkebhyaḥ
Genitiveakṣīkasya akṣīkayoḥ akṣīkāṇām
Locativeakṣīke akṣīkayoḥ akṣīkeṣu

Compound akṣīka -

Adverb -akṣīkam -akṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria