Declension table of akṣība

Deva

MasculineSingularDualPlural
Nominativeakṣībaḥ akṣībau akṣībāḥ
Vocativeakṣība akṣībau akṣībāḥ
Accusativeakṣībam akṣībau akṣībān
Instrumentalakṣībeṇa akṣībābhyām akṣībaiḥ
Dativeakṣībāya akṣībābhyām akṣībebhyaḥ
Ablativeakṣībāt akṣībābhyām akṣībebhyaḥ
Genitiveakṣībasya akṣībayoḥ akṣībāṇām
Locativeakṣībe akṣībayoḥ akṣībeṣu

Compound akṣība -

Adverb -akṣībam -akṣībāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria