Declension table of ?akṣīṇa

Deva

NeuterSingularDualPlural
Nominativeakṣīṇam akṣīṇe akṣīṇāni
Vocativeakṣīṇa akṣīṇe akṣīṇāni
Accusativeakṣīṇam akṣīṇe akṣīṇāni
Instrumentalakṣīṇena akṣīṇābhyām akṣīṇaiḥ
Dativeakṣīṇāya akṣīṇābhyām akṣīṇebhyaḥ
Ablativeakṣīṇāt akṣīṇābhyām akṣīṇebhyaḥ
Genitiveakṣīṇasya akṣīṇayoḥ akṣīṇānām
Locativeakṣīṇe akṣīṇayoḥ akṣīṇeṣu

Compound akṣīṇa -

Adverb -akṣīṇam -akṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria