Declension table of ?akṣibhū

Deva

NeuterSingularDualPlural
Nominativeakṣibhu akṣibhuṇī akṣibhūṇi
Vocativeakṣibhu akṣibhuṇī akṣibhūṇi
Accusativeakṣibhu akṣibhuṇī akṣibhūṇi
Instrumentalakṣibhuṇā akṣibhubhyām akṣibhubhiḥ
Dativeakṣibhuṇe akṣibhubhyām akṣibhubhyaḥ
Ablativeakṣibhuṇaḥ akṣibhubhyām akṣibhubhyaḥ
Genitiveakṣibhuṇaḥ akṣibhuṇoḥ akṣibhūṇām
Locativeakṣibhuṇi akṣibhuṇoḥ akṣibhuṣu

Compound akṣibhu -

Adverb -akṣibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria