Declension table of akṣibandha

Deva

MasculineSingularDualPlural
Nominativeakṣibandhaḥ akṣibandhau akṣibandhāḥ
Vocativeakṣibandha akṣibandhau akṣibandhāḥ
Accusativeakṣibandham akṣibandhau akṣibandhān
Instrumentalakṣibandhena akṣibandhābhyām akṣibandhaiḥ
Dativeakṣibandhāya akṣibandhābhyām akṣibandhebhyaḥ
Ablativeakṣibandhāt akṣibandhābhyām akṣibandhebhyaḥ
Genitiveakṣibandhasya akṣibandhayoḥ akṣibandhānām
Locativeakṣibandhe akṣibandhayoḥ akṣibandheṣu

Compound akṣibandha -

Adverb -akṣibandham -akṣibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria