Declension table of akṣiṇvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | akṣiṇvat | akṣiṇvantī akṣiṇvatī | akṣiṇvanti |
Vocative | akṣiṇvat | akṣiṇvantī akṣiṇvatī | akṣiṇvanti |
Accusative | akṣiṇvat | akṣiṇvantī akṣiṇvatī | akṣiṇvanti |
Instrumental | akṣiṇvatā | akṣiṇvadbhyām | akṣiṇvadbhiḥ |
Dative | akṣiṇvate | akṣiṇvadbhyām | akṣiṇvadbhyaḥ |
Ablative | akṣiṇvataḥ | akṣiṇvadbhyām | akṣiṇvadbhyaḥ |
Genitive | akṣiṇvataḥ | akṣiṇvatoḥ | akṣiṇvatām |
Locative | akṣiṇvati | akṣiṇvatoḥ | akṣiṇvatsu |