Declension table of akṣiṇvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | akṣiṇvān | akṣiṇvantau | akṣiṇvantaḥ |
Vocative | akṣiṇvan | akṣiṇvantau | akṣiṇvantaḥ |
Accusative | akṣiṇvantam | akṣiṇvantau | akṣiṇvataḥ |
Instrumental | akṣiṇvatā | akṣiṇvadbhyām | akṣiṇvadbhiḥ |
Dative | akṣiṇvate | akṣiṇvadbhyām | akṣiṇvadbhyaḥ |
Ablative | akṣiṇvataḥ | akṣiṇvadbhyām | akṣiṇvadbhyaḥ |
Genitive | akṣiṇvataḥ | akṣiṇvatoḥ | akṣiṇvatām |
Locative | akṣiṇvati | akṣiṇvatoḥ | akṣiṇvatsu |