Declension table of ?akṣetriṇī

Deva

FeminineSingularDualPlural
Nominativeakṣetriṇī akṣetriṇyau akṣetriṇyaḥ
Vocativeakṣetriṇi akṣetriṇyau akṣetriṇyaḥ
Accusativeakṣetriṇīm akṣetriṇyau akṣetriṇīḥ
Instrumentalakṣetriṇyā akṣetriṇībhyām akṣetriṇībhiḥ
Dativeakṣetriṇyai akṣetriṇībhyām akṣetriṇībhyaḥ
Ablativeakṣetriṇyāḥ akṣetriṇībhyām akṣetriṇībhyaḥ
Genitiveakṣetriṇyāḥ akṣetriṇyoḥ akṣetriṇīnām
Locativeakṣetriṇyām akṣetriṇyoḥ akṣetriṇīṣu

Compound akṣetriṇi - akṣetriṇī -

Adverb -akṣetriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria