Declension table of ?akṣetrajña

Deva

NeuterSingularDualPlural
Nominativeakṣetrajñam akṣetrajñe akṣetrajñāni
Vocativeakṣetrajña akṣetrajñe akṣetrajñāni
Accusativeakṣetrajñam akṣetrajñe akṣetrajñāni
Instrumentalakṣetrajñena akṣetrajñābhyām akṣetrajñaiḥ
Dativeakṣetrajñāya akṣetrajñābhyām akṣetrajñebhyaḥ
Ablativeakṣetrajñāt akṣetrajñābhyām akṣetrajñebhyaḥ
Genitiveakṣetrajñasya akṣetrajñayoḥ akṣetrajñānām
Locativeakṣetrajñe akṣetrajñayoḥ akṣetrajñeṣu

Compound akṣetrajña -

Adverb -akṣetrajñam -akṣetrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria