Declension table of ?akṣetrajña

Deva

MasculineSingularDualPlural
Nominativeakṣetrajñaḥ akṣetrajñau akṣetrajñāḥ
Vocativeakṣetrajña akṣetrajñau akṣetrajñāḥ
Accusativeakṣetrajñam akṣetrajñau akṣetrajñān
Instrumentalakṣetrajñena akṣetrajñābhyām akṣetrajñaiḥ akṣetrajñebhiḥ
Dativeakṣetrajñāya akṣetrajñābhyām akṣetrajñebhyaḥ
Ablativeakṣetrajñāt akṣetrajñābhyām akṣetrajñebhyaḥ
Genitiveakṣetrajñasya akṣetrajñayoḥ akṣetrajñānām
Locativeakṣetrajñe akṣetrajñayoḥ akṣetrajñeṣu

Compound akṣetrajña -

Adverb -akṣetrajñam -akṣetrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria