Declension table of ?akṣaśikṣā

Deva

FeminineSingularDualPlural
Nominativeakṣaśikṣā akṣaśikṣe akṣaśikṣāḥ
Vocativeakṣaśikṣe akṣaśikṣe akṣaśikṣāḥ
Accusativeakṣaśikṣām akṣaśikṣe akṣaśikṣāḥ
Instrumentalakṣaśikṣayā akṣaśikṣābhyām akṣaśikṣābhiḥ
Dativeakṣaśikṣāyai akṣaśikṣābhyām akṣaśikṣābhyaḥ
Ablativeakṣaśikṣāyāḥ akṣaśikṣābhyām akṣaśikṣābhyaḥ
Genitiveakṣaśikṣāyāḥ akṣaśikṣayoḥ akṣaśikṣāṇām
Locativeakṣaśikṣāyām akṣaśikṣayoḥ akṣaśikṣāsu

Adverb -akṣaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria