Declension table of ?akṣaśīla

Deva

MasculineSingularDualPlural
Nominativeakṣaśīlaḥ akṣaśīlau akṣaśīlāḥ
Vocativeakṣaśīla akṣaśīlau akṣaśīlāḥ
Accusativeakṣaśīlam akṣaśīlau akṣaśīlān
Instrumentalakṣaśīlena akṣaśīlābhyām akṣaśīlaiḥ akṣaśīlebhiḥ
Dativeakṣaśīlāya akṣaśīlābhyām akṣaśīlebhyaḥ
Ablativeakṣaśīlāt akṣaśīlābhyām akṣaśīlebhyaḥ
Genitiveakṣaśīlasya akṣaśīlayoḥ akṣaśīlānām
Locativeakṣaśīle akṣaśīlayoḥ akṣaśīleṣu

Compound akṣaśīla -

Adverb -akṣaśīlam -akṣaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria