Declension table of akṣaśabda

Deva

MasculineSingularDualPlural
Nominativeakṣaśabdaḥ akṣaśabdau akṣaśabdāḥ
Vocativeakṣaśabda akṣaśabdau akṣaśabdāḥ
Accusativeakṣaśabdam akṣaśabdau akṣaśabdān
Instrumentalakṣaśabdena akṣaśabdābhyām akṣaśabdaiḥ
Dativeakṣaśabdāya akṣaśabdābhyām akṣaśabdebhyaḥ
Ablativeakṣaśabdāt akṣaśabdābhyām akṣaśabdebhyaḥ
Genitiveakṣaśabdasya akṣaśabdayoḥ akṣaśabdānām
Locativeakṣaśabde akṣaśabdayoḥ akṣaśabdeṣu

Compound akṣaśabda -

Adverb -akṣaśabdam -akṣaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria