Declension table of ?akṣayyodaka

Deva

NeuterSingularDualPlural
Nominativeakṣayyodakam akṣayyodake akṣayyodakāni
Vocativeakṣayyodaka akṣayyodake akṣayyodakāni
Accusativeakṣayyodakam akṣayyodake akṣayyodakāni
Instrumentalakṣayyodakena akṣayyodakābhyām akṣayyodakaiḥ
Dativeakṣayyodakāya akṣayyodakābhyām akṣayyodakebhyaḥ
Ablativeakṣayyodakāt akṣayyodakābhyām akṣayyodakebhyaḥ
Genitiveakṣayyodakasya akṣayyodakayoḥ akṣayyodakānām
Locativeakṣayyodake akṣayyodakayoḥ akṣayyodakeṣu

Compound akṣayyodaka -

Adverb -akṣayyodakam -akṣayyodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria