Declension table of ?akṣayyanavamī

Deva

FeminineSingularDualPlural
Nominativeakṣayyanavamī akṣayyanavamyau akṣayyanavamyaḥ
Vocativeakṣayyanavami akṣayyanavamyau akṣayyanavamyaḥ
Accusativeakṣayyanavamīm akṣayyanavamyau akṣayyanavamīḥ
Instrumentalakṣayyanavamyā akṣayyanavamībhyām akṣayyanavamībhiḥ
Dativeakṣayyanavamyai akṣayyanavamībhyām akṣayyanavamībhyaḥ
Ablativeakṣayyanavamyāḥ akṣayyanavamībhyām akṣayyanavamībhyaḥ
Genitiveakṣayyanavamyāḥ akṣayyanavamyoḥ akṣayyanavamīnām
Locativeakṣayyanavamyām akṣayyanavamyoḥ akṣayyanavamīṣu

Compound akṣayyanavami - akṣayyanavamī -

Adverb -akṣayyanavami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria