Declension table of ?akṣayin

Deva

NeuterSingularDualPlural
Nominativeakṣayi akṣayiṇī akṣayīṇi
Vocativeakṣayin akṣayi akṣayiṇī akṣayīṇi
Accusativeakṣayi akṣayiṇī akṣayīṇi
Instrumentalakṣayiṇā akṣayibhyām akṣayibhiḥ
Dativeakṣayiṇe akṣayibhyām akṣayibhyaḥ
Ablativeakṣayiṇaḥ akṣayibhyām akṣayibhyaḥ
Genitiveakṣayiṇaḥ akṣayiṇoḥ akṣayiṇām
Locativeakṣayiṇi akṣayiṇoḥ akṣayiṣu

Compound akṣayi -

Adverb -akṣayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria