Declension table of ?akṣayavaṭa

Deva

MasculineSingularDualPlural
Nominativeakṣayavaṭaḥ akṣayavaṭau akṣayavaṭāḥ
Vocativeakṣayavaṭa akṣayavaṭau akṣayavaṭāḥ
Accusativeakṣayavaṭam akṣayavaṭau akṣayavaṭān
Instrumentalakṣayavaṭena akṣayavaṭābhyām akṣayavaṭaiḥ akṣayavaṭebhiḥ
Dativeakṣayavaṭāya akṣayavaṭābhyām akṣayavaṭebhyaḥ
Ablativeakṣayavaṭāt akṣayavaṭābhyām akṣayavaṭebhyaḥ
Genitiveakṣayavaṭasya akṣayavaṭayoḥ akṣayavaṭānām
Locativeakṣayavaṭe akṣayavaṭayoḥ akṣayavaṭeṣu

Compound akṣayavaṭa -

Adverb -akṣayavaṭam -akṣayavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria