Declension table of akṣayapuruhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | akṣayapuruhūtaḥ | akṣayapuruhūtau | akṣayapuruhūtāḥ |
Vocative | akṣayapuruhūta | akṣayapuruhūtau | akṣayapuruhūtāḥ |
Accusative | akṣayapuruhūtam | akṣayapuruhūtau | akṣayapuruhūtān |
Instrumental | akṣayapuruhūtena | akṣayapuruhūtābhyām | akṣayapuruhūtaiḥ |
Dative | akṣayapuruhūtāya | akṣayapuruhūtābhyām | akṣayapuruhūtebhyaḥ |
Ablative | akṣayapuruhūtāt | akṣayapuruhūtābhyām | akṣayapuruhūtebhyaḥ |
Genitive | akṣayapuruhūtasya | akṣayapuruhūtayoḥ | akṣayapuruhūtānām |
Locative | akṣayapuruhūte | akṣayapuruhūtayoḥ | akṣayapuruhūteṣu |