Declension table of ?akṣayanīvī

Deva

FeminineSingularDualPlural
Nominativeakṣayanīvī akṣayanīvyau akṣayanīvyaḥ
Vocativeakṣayanīvi akṣayanīvyau akṣayanīvyaḥ
Accusativeakṣayanīvīm akṣayanīvyau akṣayanīvīḥ
Instrumentalakṣayanīvyā akṣayanīvībhyām akṣayanīvībhiḥ
Dativeakṣayanīvyai akṣayanīvībhyām akṣayanīvībhyaḥ
Ablativeakṣayanīvyāḥ akṣayanīvībhyām akṣayanīvībhyaḥ
Genitiveakṣayanīvyāḥ akṣayanīvyoḥ akṣayanīvīnām
Locativeakṣayanīvyām akṣayanīvyoḥ akṣayanīvīṣu

Compound akṣayanīvi - akṣayanīvī -

Adverb -akṣayanīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria