Declension table of ?akṣayaguṇa

Deva

MasculineSingularDualPlural
Nominativeakṣayaguṇaḥ akṣayaguṇau akṣayaguṇāḥ
Vocativeakṣayaguṇa akṣayaguṇau akṣayaguṇāḥ
Accusativeakṣayaguṇam akṣayaguṇau akṣayaguṇān
Instrumentalakṣayaguṇena akṣayaguṇābhyām akṣayaguṇaiḥ akṣayaguṇebhiḥ
Dativeakṣayaguṇāya akṣayaguṇābhyām akṣayaguṇebhyaḥ
Ablativeakṣayaguṇāt akṣayaguṇābhyām akṣayaguṇebhyaḥ
Genitiveakṣayaguṇasya akṣayaguṇayoḥ akṣayaguṇānām
Locativeakṣayaguṇe akṣayaguṇayoḥ akṣayaguṇeṣu

Compound akṣayaguṇa -

Adverb -akṣayaguṇam -akṣayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria