Declension table of ?akṣavatī

Deva

FeminineSingularDualPlural
Nominativeakṣavatī akṣavatyau akṣavatyaḥ
Vocativeakṣavati akṣavatyau akṣavatyaḥ
Accusativeakṣavatīm akṣavatyau akṣavatīḥ
Instrumentalakṣavatyā akṣavatībhyām akṣavatībhiḥ
Dativeakṣavatyai akṣavatībhyām akṣavatībhyaḥ
Ablativeakṣavatyāḥ akṣavatībhyām akṣavatībhyaḥ
Genitiveakṣavatyāḥ akṣavatyoḥ akṣavatīnām
Locativeakṣavatyām akṣavatyoḥ akṣavatīṣu

Compound akṣavati - akṣavatī -

Adverb -akṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria