Declension table of ?akṣavat

Deva

NeuterSingularDualPlural
Nominativeakṣavat akṣavantī akṣavatī akṣavanti
Vocativeakṣavat akṣavantī akṣavatī akṣavanti
Accusativeakṣavat akṣavantī akṣavatī akṣavanti
Instrumentalakṣavatā akṣavadbhyām akṣavadbhiḥ
Dativeakṣavate akṣavadbhyām akṣavadbhyaḥ
Ablativeakṣavataḥ akṣavadbhyām akṣavadbhyaḥ
Genitiveakṣavataḥ akṣavatoḥ akṣavatām
Locativeakṣavati akṣavatoḥ akṣavatsu

Adverb -akṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria