Declension table of ?akṣavat

Deva

MasculineSingularDualPlural
Nominativeakṣavān akṣavantau akṣavantaḥ
Vocativeakṣavan akṣavantau akṣavantaḥ
Accusativeakṣavantam akṣavantau akṣavataḥ
Instrumentalakṣavatā akṣavadbhyām akṣavadbhiḥ
Dativeakṣavate akṣavadbhyām akṣavadbhyaḥ
Ablativeakṣavataḥ akṣavadbhyām akṣavadbhyaḥ
Genitiveakṣavataḥ akṣavatoḥ akṣavatām
Locativeakṣavati akṣavatoḥ akṣavatsu

Compound akṣavat -

Adverb -akṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria