Declension table of ?akṣavāma

Deva

MasculineSingularDualPlural
Nominativeakṣavāmaḥ akṣavāmau akṣavāmāḥ
Vocativeakṣavāma akṣavāmau akṣavāmāḥ
Accusativeakṣavāmam akṣavāmau akṣavāmān
Instrumentalakṣavāmeṇa akṣavāmābhyām akṣavāmaiḥ akṣavāmebhiḥ
Dativeakṣavāmāya akṣavāmābhyām akṣavāmebhyaḥ
Ablativeakṣavāmāt akṣavāmābhyām akṣavāmebhyaḥ
Genitiveakṣavāmasya akṣavāmayoḥ akṣavāmāṇām
Locativeakṣavāme akṣavāmayoḥ akṣavāmeṣu

Compound akṣavāma -

Adverb -akṣavāmam -akṣavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria