Declension table of ?akṣavṛttā

Deva

FeminineSingularDualPlural
Nominativeakṣavṛttā akṣavṛtte akṣavṛttāḥ
Vocativeakṣavṛtte akṣavṛtte akṣavṛttāḥ
Accusativeakṣavṛttām akṣavṛtte akṣavṛttāḥ
Instrumentalakṣavṛttayā akṣavṛttābhyām akṣavṛttābhiḥ
Dativeakṣavṛttāyai akṣavṛttābhyām akṣavṛttābhyaḥ
Ablativeakṣavṛttāyāḥ akṣavṛttābhyām akṣavṛttābhyaḥ
Genitiveakṣavṛttāyāḥ akṣavṛttayoḥ akṣavṛttānām
Locativeakṣavṛttāyām akṣavṛttayoḥ akṣavṛttāsu

Adverb -akṣavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria