Declension table of ?akṣavṛtta

Deva

NeuterSingularDualPlural
Nominativeakṣavṛttam akṣavṛtte akṣavṛttāni
Vocativeakṣavṛtta akṣavṛtte akṣavṛttāni
Accusativeakṣavṛttam akṣavṛtte akṣavṛttāni
Instrumentalakṣavṛttena akṣavṛttābhyām akṣavṛttaiḥ
Dativeakṣavṛttāya akṣavṛttābhyām akṣavṛttebhyaḥ
Ablativeakṣavṛttāt akṣavṛttābhyām akṣavṛttebhyaḥ
Genitiveakṣavṛttasya akṣavṛttayoḥ akṣavṛttānām
Locativeakṣavṛtte akṣavṛttayoḥ akṣavṛtteṣu

Compound akṣavṛtta -

Adverb -akṣavṛttam -akṣavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria