Declension table of ?akṣavṛtta

Deva

MasculineSingularDualPlural
Nominativeakṣavṛttaḥ akṣavṛttau akṣavṛttāḥ
Vocativeakṣavṛtta akṣavṛttau akṣavṛttāḥ
Accusativeakṣavṛttam akṣavṛttau akṣavṛttān
Instrumentalakṣavṛttena akṣavṛttābhyām akṣavṛttaiḥ akṣavṛttebhiḥ
Dativeakṣavṛttāya akṣavṛttābhyām akṣavṛttebhyaḥ
Ablativeakṣavṛttāt akṣavṛttābhyām akṣavṛttebhyaḥ
Genitiveakṣavṛttasya akṣavṛttayoḥ akṣavṛttānām
Locativeakṣavṛtte akṣavṛttayoḥ akṣavṛtteṣu

Compound akṣavṛtta -

Adverb -akṣavṛttam -akṣavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria