Declension table of ?akṣatattvavidā

Deva

FeminineSingularDualPlural
Nominativeakṣatattvavidā akṣatattvavide akṣatattvavidāḥ
Vocativeakṣatattvavide akṣatattvavide akṣatattvavidāḥ
Accusativeakṣatattvavidām akṣatattvavide akṣatattvavidāḥ
Instrumentalakṣatattvavidayā akṣatattvavidābhyām akṣatattvavidābhiḥ
Dativeakṣatattvavidāyai akṣatattvavidābhyām akṣatattvavidābhyaḥ
Ablativeakṣatattvavidāyāḥ akṣatattvavidābhyām akṣatattvavidābhyaḥ
Genitiveakṣatattvavidāyāḥ akṣatattvavidayoḥ akṣatattvavidānām
Locativeakṣatattvavidāyām akṣatattvavidayoḥ akṣatattvavidāsu

Adverb -akṣatattvavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria