Declension table of ?akṣatattvavid

Deva

NeuterSingularDualPlural
Nominativeakṣatattvavit akṣatattvavidī akṣatattvavindi
Vocativeakṣatattvavit akṣatattvavidī akṣatattvavindi
Accusativeakṣatattvavit akṣatattvavidī akṣatattvavindi
Instrumentalakṣatattvavidā akṣatattvavidbhyām akṣatattvavidbhiḥ
Dativeakṣatattvavide akṣatattvavidbhyām akṣatattvavidbhyaḥ
Ablativeakṣatattvavidaḥ akṣatattvavidbhyām akṣatattvavidbhyaḥ
Genitiveakṣatattvavidaḥ akṣatattvavidoḥ akṣatattvavidām
Locativeakṣatattvavidi akṣatattvavidoḥ akṣatattvavitsu

Compound akṣatattvavit -

Adverb -akṣatattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria