Declension table of ?akṣasūtravalayinī

Deva

FeminineSingularDualPlural
Nominativeakṣasūtravalayinī akṣasūtravalayinyau akṣasūtravalayinyaḥ
Vocativeakṣasūtravalayini akṣasūtravalayinyau akṣasūtravalayinyaḥ
Accusativeakṣasūtravalayinīm akṣasūtravalayinyau akṣasūtravalayinīḥ
Instrumentalakṣasūtravalayinyā akṣasūtravalayinībhyām akṣasūtravalayinībhiḥ
Dativeakṣasūtravalayinyai akṣasūtravalayinībhyām akṣasūtravalayinībhyaḥ
Ablativeakṣasūtravalayinyāḥ akṣasūtravalayinībhyām akṣasūtravalayinībhyaḥ
Genitiveakṣasūtravalayinyāḥ akṣasūtravalayinyoḥ akṣasūtravalayinīnām
Locativeakṣasūtravalayinyām akṣasūtravalayinyoḥ akṣasūtravalayinīṣu

Compound akṣasūtravalayini - akṣasūtravalayinī -

Adverb -akṣasūtravalayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria