Declension table of ?akṣasūtravalayin

Deva

MasculineSingularDualPlural
Nominativeakṣasūtravalayī akṣasūtravalayinau akṣasūtravalayinaḥ
Vocativeakṣasūtravalayin akṣasūtravalayinau akṣasūtravalayinaḥ
Accusativeakṣasūtravalayinam akṣasūtravalayinau akṣasūtravalayinaḥ
Instrumentalakṣasūtravalayinā akṣasūtravalayibhyām akṣasūtravalayibhiḥ
Dativeakṣasūtravalayine akṣasūtravalayibhyām akṣasūtravalayibhyaḥ
Ablativeakṣasūtravalayinaḥ akṣasūtravalayibhyām akṣasūtravalayibhyaḥ
Genitiveakṣasūtravalayinaḥ akṣasūtravalayinoḥ akṣasūtravalayinām
Locativeakṣasūtravalayini akṣasūtravalayinoḥ akṣasūtravalayiṣu

Compound akṣasūtravalayi -

Adverb -akṣasūtravalayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria