Declension table of ?akṣasūtra

Deva

NeuterSingularDualPlural
Nominativeakṣasūtram akṣasūtre akṣasūtrāṇi
Vocativeakṣasūtra akṣasūtre akṣasūtrāṇi
Accusativeakṣasūtram akṣasūtre akṣasūtrāṇi
Instrumentalakṣasūtreṇa akṣasūtrābhyām akṣasūtraiḥ
Dativeakṣasūtrāya akṣasūtrābhyām akṣasūtrebhyaḥ
Ablativeakṣasūtrāt akṣasūtrābhyām akṣasūtrebhyaḥ
Genitiveakṣasūtrasya akṣasūtrayoḥ akṣasūtrāṇām
Locativeakṣasūtre akṣasūtrayoḥ akṣasūtreṣu

Compound akṣasūtra -

Adverb -akṣasūtram -akṣasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria