Declension table of ?akṣasūkta

Deva

NeuterSingularDualPlural
Nominativeakṣasūktam akṣasūkte akṣasūktāni
Vocativeakṣasūkta akṣasūkte akṣasūktāni
Accusativeakṣasūktam akṣasūkte akṣasūktāni
Instrumentalakṣasūktena akṣasūktābhyām akṣasūktaiḥ
Dativeakṣasūktāya akṣasūktābhyām akṣasūktebhyaḥ
Ablativeakṣasūktāt akṣasūktābhyām akṣasūktebhyaḥ
Genitiveakṣasūktasya akṣasūktayoḥ akṣasūktānām
Locativeakṣasūkte akṣasūktayoḥ akṣasūkteṣu

Compound akṣasūkta -

Adverb -akṣasūktam -akṣasūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria