Declension table of ?akṣaraśūnyā

Deva

FeminineSingularDualPlural
Nominativeakṣaraśūnyā akṣaraśūnye akṣaraśūnyāḥ
Vocativeakṣaraśūnye akṣaraśūnye akṣaraśūnyāḥ
Accusativeakṣaraśūnyām akṣaraśūnye akṣaraśūnyāḥ
Instrumentalakṣaraśūnyayā akṣaraśūnyābhyām akṣaraśūnyābhiḥ
Dativeakṣaraśūnyāyai akṣaraśūnyābhyām akṣaraśūnyābhyaḥ
Ablativeakṣaraśūnyāyāḥ akṣaraśūnyābhyām akṣaraśūnyābhyaḥ
Genitiveakṣaraśūnyāyāḥ akṣaraśūnyayoḥ akṣaraśūnyānām
Locativeakṣaraśūnyāyām akṣaraśūnyayoḥ akṣaraśūnyāsu

Adverb -akṣaraśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria