Declension table of ?akṣaraśūnya

Deva

NeuterSingularDualPlural
Nominativeakṣaraśūnyam akṣaraśūnye akṣaraśūnyāni
Vocativeakṣaraśūnya akṣaraśūnye akṣaraśūnyāni
Accusativeakṣaraśūnyam akṣaraśūnye akṣaraśūnyāni
Instrumentalakṣaraśūnyena akṣaraśūnyābhyām akṣaraśūnyaiḥ
Dativeakṣaraśūnyāya akṣaraśūnyābhyām akṣaraśūnyebhyaḥ
Ablativeakṣaraśūnyāt akṣaraśūnyābhyām akṣaraśūnyebhyaḥ
Genitiveakṣaraśūnyasya akṣaraśūnyayoḥ akṣaraśūnyānām
Locativeakṣaraśūnye akṣaraśūnyayoḥ akṣaraśūnyeṣu

Compound akṣaraśūnya -

Adverb -akṣaraśūnyam -akṣaraśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria