Declension table of ?akṣaravat

Deva

MasculineSingularDualPlural
Nominativeakṣaravān akṣaravantau akṣaravantaḥ
Vocativeakṣaravan akṣaravantau akṣaravantaḥ
Accusativeakṣaravantam akṣaravantau akṣaravataḥ
Instrumentalakṣaravatā akṣaravadbhyām akṣaravadbhiḥ
Dativeakṣaravate akṣaravadbhyām akṣaravadbhyaḥ
Ablativeakṣaravataḥ akṣaravadbhyām akṣaravadbhyaḥ
Genitiveakṣaravataḥ akṣaravatoḥ akṣaravatām
Locativeakṣaravati akṣaravatoḥ akṣaravatsu

Compound akṣaravat -

Adverb -akṣaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria